Wednesday 10 October 2012

प्राचीन वैदिक राष्ट्रगीत

ओम् आ ब्रह्मन ब्राह्मणो ब्रह्मवर्चसी जायताम
आस्मिन राष्टे राजन्यः इषव्:
शूरो महारथो जायताम्
दोग्ध्री धेनुर्वेढाऽनड्वानाशुः सप्ति:
पुरन्धिर्योषा जिष्णू रथेष्ठाः
सभेयो युवास्य यजमानस्य वीरो जायतां
निकामे निकामे नः पर्जन्यो वर्षतु
फलिन्यो न ओषधयः पच्यन्तां
योगक्षेमो नः कल्पताम्।

समानी व आकूति: समाना हृदयानि व:
समानमस्तु वो मनो यथा व: सुसहासति


अर्थात =
ब्रह्मन स्वराष्टृ में हों, द्विज ब्रह्म तेजधारी।
क्षत्रिय महारथी हों, शत्रुविनाशकारी।
होंवें दुधारु गौंएं, पशु अश्व आशुवाही।
आधार राष्टृ की हों नारी सुभग सदा ही।
बलवान सभ्य योद्धा, यजमानपुत्र होंवें।
इच्छानुसार वर्षें पर्जन्य ताप धोवें।
फल-फूल से लदी हों, औषध अमोघ सारी।
हो योगक्षेमकारी, स्वाधीनता हमारी।

सब लोगों का सव-तप, निश्चय और भाव अभिप्राय एक रहे।
सब लोगों के हृदय एक समान हों, तथा लोगों के मन
समान हों जिससे  लोगों का परस्पर कार्य हो सर्वत्र ।।।

Tuesday 9 October 2012

नवग्रह ध्यान मंत्रा: - साधु संकुलि

रक्तपद्मासनम् देवम् चतुर्बाहुसमन्वितम् I  क्षत्रियम् रक्तवर्णन्च गोत्रम् काश्यप सम्भवम् II

सप्ताष्वर रथमारूढम् प्रचंडम् सर्वसिद्धिदम् I  द्विभुजम् रक्तपद्मैश्च संयुक्तम् परमाद्भुतम् II

कलिंगदेशजम् देवम् मौलीमाणिक्य भूषणम् I  त्रिनेत्रम् तेजसा पूर्णमुदयाचल संस्थितम् II

द्वादशांगुल-विस्तीर्णम् प्रवरम् घृतकौशीकम् I  शिवाधिदैवम् पुरवास्यम् ब्रह्मप्रत्यधिदैवतम् II


क्लीं  ऐं श्रीं ह्रीं सूर्याय नम:  

===============================================================================

ॐ 
शुक्लम् शुक्लाँबरधरम  श्वेताबजस्थम्  चतुर्भुजम् I  हारकेयूरनुपुरैरमंडित तमसापहम् II

सुखदृश्यम् सुधायुक्त मात्रेयम्  वैश्यजातिजम् I कलंकांकित सर्वांगम् केशपाशातिसुंदरम् II

मुकुटेमणिमाणिक्यै: शोभनियम् तू लोचनम् I योषित्प्रियम् महानंदम् यमुनाजलसँभवम् II

उमाधिदैवतम् देवमापप्रत्यधिदैवतम् II


ह्रीं ह्रीं हुँ सोमाय स्वाहा

===============================================================================

ॐ 
मेषाधिरुढम् द्विभुजम् शक्तिचापधरम् मुदा I  रक्तवर्णम् महातेजम् तेजस्वीनाम् समाकुलम् II

रक्तवर्ण परिधानम् नानालंकारसंयुतम् I  रक्तांड्गम् धरणीपुत्रम्  रक्तमाल्यानुलेपनम् II

हस्ते वाराहदशनम् पृष्ठे तूणसमन्वितम् I  कटाक्षाद् भीतिजनकम् महामोहप्रदम् महत् II

महाचापधरम् देवम् महोग्रमुग्रविग्रहम् I  स्कंदादिदैव  सूर्यास्यम् क्षितिप्रत्यधिदैवतम् II


ह्रीं ॐ ऐं कुजाय स्वाहा
===============================================================================

ॐ 
सुतप्तस्वर्णाभतनुं रोमराजिविराजितम् I  द्विभुजम् स्वर्णदण्डदेव शरतचंद्रनिभाननम् II 

चरणे रत्नमंजीरम कुमारं शुभलक्षणमं I  स्वर्णयज्ञोपवीतंच पीतवस्त्रयुगावृतम् II

अत्रीगोत्रसमुत्पन्नम् वैश्यजातिं महाबलम् I  मागधं महिमापूर्णम् द्विनेत्रम् द्विभुजम् शुभम् II

नारायणाधिदैवम् च  विष्णुप्रत्यधिदैवतम् I  चिन्तयेत् सोमतनयं सर्वाभिष्टफलप्रदम्  II


ॐ क्लीं ॐ बुधाय स्वाहा

===============================================================================

ॐ 
कनकरूचिरगौरम् चारुमूर्तिम् प्रसन्नम् I  द्विभुजमपि सरजौ संदधानम् सुरेज्यं II

वसनयुगदधानम् पीतवस्त्रम् सुभद्रम् I  सुरवरनरपुज्यम् अड्गिरोगोत्रयुक्तम् II

द्विजवतकुलजातं सिन्धुदेशप्रसिद्धम् I  त्रिजगति गणश्रेष्ठ: आधिदैवं तदीयम् II

सकलगिरिनिहन्ता इन्द्र: प्रत्याधिदैवम् I  ग्रहगणगुरुनाथम् तं भजे अभीषट सिद्धौ II


रं यं ह्रीं ऐं गुरुवे नम:

===============================================================================

ॐ 
शुक्लाम्बरं शुक्लरूचिं सुदीप्तम् I  तुषारकुन्देंदुद्युतिं चतुर्भुजम् II

इन्द्राधिदैवम् शचिप्रत्याधिदैवम् I  वेदार्थविज्ञम् च कविं कवीनाम् II

भृगुगोत्रयुक्तं द्विजजातिमात्रम् I  दितीन्द्रपूज्यम् खलुशुद्धीशान्तम् II

सर्वार्थसिद्धिप्रदमेव काव्यं I  भजेsप्यहम् भोजकतोद्बवं भृगुं II


हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा

===============================================================================


ॐ 
सौरिं गृध्रगतातिकृष्णवपुषं कालग्निवत् संकुलम्  संयुक्तं भुजपल्लवैरूपलसत्स्तम्भैशचतुर्भि: समैं: I

भीमं चोग्रमहाबलातिवपुषं बाधागणै संयुतं गोत्रम् काश्पजं सुराष्ट्रविभवम् कालग्निदैवम् शनिम् II

वस्त्रै: कृष्णमयैर्युतं तनुवरम् तं सूर्यसूनुं भजे II     


ह्रीँ क्लीम् शनैश्चराय नम:

===============================================================================

 
महिषस्थं कृष्णम् वदनमयविभुं कर्णनासाक्षिमात्रम् कारालास्यम् भीमं गदविभवयुतं श्यामवर्णं महोग्रं I

पैठीनं गोत्रयुक्तं रविशशीदमनं चाधीदैव यमोsपि सर्पप्रत्यधिदैवतम् मलयगीर्भावम् तं तमसं नमामि II


वं ऐं वं वं क्लीं  तमसे स्वाहा 
===============================================================================

 
महोग्रं धूमाभं करचरणयुतं छिन्नशीर्षं सुदीप्तम् हस्ते वाणम् कृपाणम त्रिशिखशशीधृतं वेधस्तं प्रसन्नम् I 

ब्रह्मा तस्याधिदैवम् सकलगतयुतं सर्पप्रत्यधिदैवम्  धयायेत् केतुं विशालं सकलसुरनरे शान्तिदं पुष्टिदं च II 


श्रीं श्रीं आं वं रं लं केतवे नम:  

navagraha-mntrah-sadhu-sankuli

Rudrabhishekam and Baby Monkey

This is true happening, and a very much personal experience. I am a conservative person and strongly believe in our ancient Vedic Civiliza...